Declension table of dṛṣadvatī

Deva

FeminineSingularDualPlural
Nominativedṛṣadvatī dṛṣadvatyau dṛṣadvatyaḥ
Vocativedṛṣadvati dṛṣadvatyau dṛṣadvatyaḥ
Accusativedṛṣadvatīm dṛṣadvatyau dṛṣadvatīḥ
Instrumentaldṛṣadvatyā dṛṣadvatībhyām dṛṣadvatībhiḥ
Dativedṛṣadvatyai dṛṣadvatībhyām dṛṣadvatībhyaḥ
Ablativedṛṣadvatyāḥ dṛṣadvatībhyām dṛṣadvatībhyaḥ
Genitivedṛṣadvatyāḥ dṛṣadvatyoḥ dṛṣadvatīnām
Locativedṛṣadvatyām dṛṣadvatyoḥ dṛṣadvatīṣu

Compound dṛṣadvati - dṛṣadvatī -

Adverb -dṛṣadvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria