Declension table of dṛṣadvat

Deva

NeuterSingularDualPlural
Nominativedṛṣadvat dṛṣadvantī dṛṣadvatī dṛṣadvanti
Vocativedṛṣadvat dṛṣadvantī dṛṣadvatī dṛṣadvanti
Accusativedṛṣadvat dṛṣadvantī dṛṣadvatī dṛṣadvanti
Instrumentaldṛṣadvatā dṛṣadvadbhyām dṛṣadvadbhiḥ
Dativedṛṣadvate dṛṣadvadbhyām dṛṣadvadbhyaḥ
Ablativedṛṣadvataḥ dṛṣadvadbhyām dṛṣadvadbhyaḥ
Genitivedṛṣadvataḥ dṛṣadvatoḥ dṛṣadvatām
Locativedṛṣadvati dṛṣadvatoḥ dṛṣadvatsu

Adverb -dṛṣadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria