Declension table of ?dṛṣadimāṣaka

Deva

MasculineSingularDualPlural
Nominativedṛṣadimāṣakaḥ dṛṣadimāṣakau dṛṣadimāṣakāḥ
Vocativedṛṣadimāṣaka dṛṣadimāṣakau dṛṣadimāṣakāḥ
Accusativedṛṣadimāṣakam dṛṣadimāṣakau dṛṣadimāṣakān
Instrumentaldṛṣadimāṣakeṇa dṛṣadimāṣakābhyām dṛṣadimāṣakaiḥ dṛṣadimāṣakebhiḥ
Dativedṛṣadimāṣakāya dṛṣadimāṣakābhyām dṛṣadimāṣakebhyaḥ
Ablativedṛṣadimāṣakāt dṛṣadimāṣakābhyām dṛṣadimāṣakebhyaḥ
Genitivedṛṣadimāṣakasya dṛṣadimāṣakayoḥ dṛṣadimāṣakāṇām
Locativedṛṣadimāṣake dṛṣadimāṣakayoḥ dṛṣadimāṣakeṣu

Compound dṛṣadimāṣaka -

Adverb -dṛṣadimāṣakam -dṛṣadimāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria