Declension table of ?dṛṣacchārada

Deva

MasculineSingularDualPlural
Nominativedṛṣacchāradaḥ dṛṣacchāradau dṛṣacchāradāḥ
Vocativedṛṣacchārada dṛṣacchāradau dṛṣacchāradāḥ
Accusativedṛṣacchāradam dṛṣacchāradau dṛṣacchāradān
Instrumentaldṛṣacchāradena dṛṣacchāradābhyām dṛṣacchāradaiḥ dṛṣacchāradebhiḥ
Dativedṛṣacchāradāya dṛṣacchāradābhyām dṛṣacchāradebhyaḥ
Ablativedṛṣacchāradāt dṛṣacchāradābhyām dṛṣacchāradebhyaḥ
Genitivedṛṣacchāradasya dṛṣacchāradayoḥ dṛṣacchāradānām
Locativedṛṣacchārade dṛṣacchāradayoḥ dṛṣacchāradeṣu

Compound dṛṣacchārada -

Adverb -dṛṣacchāradam -dṛṣacchāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria