Declension table of ?dṛṣṭivibhrama

Deva

MasculineSingularDualPlural
Nominativedṛṣṭivibhramaḥ dṛṣṭivibhramau dṛṣṭivibhramāḥ
Vocativedṛṣṭivibhrama dṛṣṭivibhramau dṛṣṭivibhramāḥ
Accusativedṛṣṭivibhramam dṛṣṭivibhramau dṛṣṭivibhramān
Instrumentaldṛṣṭivibhrameṇa dṛṣṭivibhramābhyām dṛṣṭivibhramaiḥ dṛṣṭivibhramebhiḥ
Dativedṛṣṭivibhramāya dṛṣṭivibhramābhyām dṛṣṭivibhramebhyaḥ
Ablativedṛṣṭivibhramāt dṛṣṭivibhramābhyām dṛṣṭivibhramebhyaḥ
Genitivedṛṣṭivibhramasya dṛṣṭivibhramayoḥ dṛṣṭivibhramāṇām
Locativedṛṣṭivibhrame dṛṣṭivibhramayoḥ dṛṣṭivibhrameṣu

Compound dṛṣṭivibhrama -

Adverb -dṛṣṭivibhramam -dṛṣṭivibhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria