Declension table of ?dṛṣṭiviṣā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭiviṣā dṛṣṭiviṣe dṛṣṭiviṣāḥ
Vocativedṛṣṭiviṣe dṛṣṭiviṣe dṛṣṭiviṣāḥ
Accusativedṛṣṭiviṣām dṛṣṭiviṣe dṛṣṭiviṣāḥ
Instrumentaldṛṣṭiviṣayā dṛṣṭiviṣābhyām dṛṣṭiviṣābhiḥ
Dativedṛṣṭiviṣāyai dṛṣṭiviṣābhyām dṛṣṭiviṣābhyaḥ
Ablativedṛṣṭiviṣāyāḥ dṛṣṭiviṣābhyām dṛṣṭiviṣābhyaḥ
Genitivedṛṣṭiviṣāyāḥ dṛṣṭiviṣayoḥ dṛṣṭiviṣāṇām
Locativedṛṣṭiviṣāyām dṛṣṭiviṣayoḥ dṛṣṭiviṣāsu

Adverb -dṛṣṭiviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria