Declension table of dṛṣṭiviṣa

Deva

NeuterSingularDualPlural
Nominativedṛṣṭiviṣam dṛṣṭiviṣe dṛṣṭiviṣāṇi
Vocativedṛṣṭiviṣa dṛṣṭiviṣe dṛṣṭiviṣāṇi
Accusativedṛṣṭiviṣam dṛṣṭiviṣe dṛṣṭiviṣāṇi
Instrumentaldṛṣṭiviṣeṇa dṛṣṭiviṣābhyām dṛṣṭiviṣaiḥ
Dativedṛṣṭiviṣāya dṛṣṭiviṣābhyām dṛṣṭiviṣebhyaḥ
Ablativedṛṣṭiviṣāt dṛṣṭiviṣābhyām dṛṣṭiviṣebhyaḥ
Genitivedṛṣṭiviṣasya dṛṣṭiviṣayoḥ dṛṣṭiviṣāṇām
Locativedṛṣṭiviṣe dṛṣṭiviṣayoḥ dṛṣṭiviṣeṣu

Compound dṛṣṭiviṣa -

Adverb -dṛṣṭiviṣam -dṛṣṭiviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria