Declension table of dṛṣṭivāda

Deva

MasculineSingularDualPlural
Nominativedṛṣṭivādaḥ dṛṣṭivādau dṛṣṭivādāḥ
Vocativedṛṣṭivāda dṛṣṭivādau dṛṣṭivādāḥ
Accusativedṛṣṭivādam dṛṣṭivādau dṛṣṭivādān
Instrumentaldṛṣṭivādena dṛṣṭivādābhyām dṛṣṭivādaiḥ dṛṣṭivādebhiḥ
Dativedṛṣṭivādāya dṛṣṭivādābhyām dṛṣṭivādebhyaḥ
Ablativedṛṣṭivādāt dṛṣṭivādābhyām dṛṣṭivādebhyaḥ
Genitivedṛṣṭivādasya dṛṣṭivādayoḥ dṛṣṭivādānām
Locativedṛṣṭivāde dṛṣṭivādayoḥ dṛṣṭivādeṣu

Compound dṛṣṭivāda -

Adverb -dṛṣṭivādam -dṛṣṭivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria