Declension table of ?dṛṣṭipūtā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭipūtā dṛṣṭipūte dṛṣṭipūtāḥ
Vocativedṛṣṭipūte dṛṣṭipūte dṛṣṭipūtāḥ
Accusativedṛṣṭipūtām dṛṣṭipūte dṛṣṭipūtāḥ
Instrumentaldṛṣṭipūtayā dṛṣṭipūtābhyām dṛṣṭipūtābhiḥ
Dativedṛṣṭipūtāyai dṛṣṭipūtābhyām dṛṣṭipūtābhyaḥ
Ablativedṛṣṭipūtāyāḥ dṛṣṭipūtābhyām dṛṣṭipūtābhyaḥ
Genitivedṛṣṭipūtāyāḥ dṛṣṭipūtayoḥ dṛṣṭipūtānām
Locativedṛṣṭipūtāyām dṛṣṭipūtayoḥ dṛṣṭipūtāsu

Adverb -dṛṣṭipūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria