Declension table of ?dṛṣṭipūta

Deva

NeuterSingularDualPlural
Nominativedṛṣṭipūtam dṛṣṭipūte dṛṣṭipūtāni
Vocativedṛṣṭipūta dṛṣṭipūte dṛṣṭipūtāni
Accusativedṛṣṭipūtam dṛṣṭipūte dṛṣṭipūtāni
Instrumentaldṛṣṭipūtena dṛṣṭipūtābhyām dṛṣṭipūtaiḥ
Dativedṛṣṭipūtāya dṛṣṭipūtābhyām dṛṣṭipūtebhyaḥ
Ablativedṛṣṭipūtāt dṛṣṭipūtābhyām dṛṣṭipūtebhyaḥ
Genitivedṛṣṭipūtasya dṛṣṭipūtayoḥ dṛṣṭipūtānām
Locativedṛṣṭipūte dṛṣṭipūtayoḥ dṛṣṭipūteṣu

Compound dṛṣṭipūta -

Adverb -dṛṣṭipūtam -dṛṣṭipūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria