Declension table of ?dṛṣṭipūta

Deva

MasculineSingularDualPlural
Nominativedṛṣṭipūtaḥ dṛṣṭipūtau dṛṣṭipūtāḥ
Vocativedṛṣṭipūta dṛṣṭipūtau dṛṣṭipūtāḥ
Accusativedṛṣṭipūtam dṛṣṭipūtau dṛṣṭipūtān
Instrumentaldṛṣṭipūtena dṛṣṭipūtābhyām dṛṣṭipūtaiḥ dṛṣṭipūtebhiḥ
Dativedṛṣṭipūtāya dṛṣṭipūtābhyām dṛṣṭipūtebhyaḥ
Ablativedṛṣṭipūtāt dṛṣṭipūtābhyām dṛṣṭipūtebhyaḥ
Genitivedṛṣṭipūtasya dṛṣṭipūtayoḥ dṛṣṭipūtānām
Locativedṛṣṭipūte dṛṣṭipūtayoḥ dṛṣṭipūteṣu

Compound dṛṣṭipūta -

Adverb -dṛṣṭipūtam -dṛṣṭipūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria