Declension table of ?dṛṣṭiprasāda

Deva

MasculineSingularDualPlural
Nominativedṛṣṭiprasādaḥ dṛṣṭiprasādau dṛṣṭiprasādāḥ
Vocativedṛṣṭiprasāda dṛṣṭiprasādau dṛṣṭiprasādāḥ
Accusativedṛṣṭiprasādam dṛṣṭiprasādau dṛṣṭiprasādān
Instrumentaldṛṣṭiprasādena dṛṣṭiprasādābhyām dṛṣṭiprasādaiḥ dṛṣṭiprasādebhiḥ
Dativedṛṣṭiprasādāya dṛṣṭiprasādābhyām dṛṣṭiprasādebhyaḥ
Ablativedṛṣṭiprasādāt dṛṣṭiprasādābhyām dṛṣṭiprasādebhyaḥ
Genitivedṛṣṭiprasādasya dṛṣṭiprasādayoḥ dṛṣṭiprasādānām
Locativedṛṣṭiprasāde dṛṣṭiprasādayoḥ dṛṣṭiprasādeṣu

Compound dṛṣṭiprasāda -

Adverb -dṛṣṭiprasādam -dṛṣṭiprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria