Declension table of ?dṛṣṭiprapāta

Deva

MasculineSingularDualPlural
Nominativedṛṣṭiprapātaḥ dṛṣṭiprapātau dṛṣṭiprapātāḥ
Vocativedṛṣṭiprapāta dṛṣṭiprapātau dṛṣṭiprapātāḥ
Accusativedṛṣṭiprapātam dṛṣṭiprapātau dṛṣṭiprapātān
Instrumentaldṛṣṭiprapātena dṛṣṭiprapātābhyām dṛṣṭiprapātaiḥ dṛṣṭiprapātebhiḥ
Dativedṛṣṭiprapātāya dṛṣṭiprapātābhyām dṛṣṭiprapātebhyaḥ
Ablativedṛṣṭiprapātāt dṛṣṭiprapātābhyām dṛṣṭiprapātebhyaḥ
Genitivedṛṣṭiprapātasya dṛṣṭiprapātayoḥ dṛṣṭiprapātānām
Locativedṛṣṭiprapāte dṛṣṭiprapātayoḥ dṛṣṭiprapāteṣu

Compound dṛṣṭiprapāta -

Adverb -dṛṣṭiprapātam -dṛṣṭiprapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria