Declension table of ?dṛṣṭiphalabhāvādhyāya

Deva

MasculineSingularDualPlural
Nominativedṛṣṭiphalabhāvādhyāyaḥ dṛṣṭiphalabhāvādhyāyau dṛṣṭiphalabhāvādhyāyāḥ
Vocativedṛṣṭiphalabhāvādhyāya dṛṣṭiphalabhāvādhyāyau dṛṣṭiphalabhāvādhyāyāḥ
Accusativedṛṣṭiphalabhāvādhyāyam dṛṣṭiphalabhāvādhyāyau dṛṣṭiphalabhāvādhyāyān
Instrumentaldṛṣṭiphalabhāvādhyāyena dṛṣṭiphalabhāvādhyāyābhyām dṛṣṭiphalabhāvādhyāyaiḥ dṛṣṭiphalabhāvādhyāyebhiḥ
Dativedṛṣṭiphalabhāvādhyāyāya dṛṣṭiphalabhāvādhyāyābhyām dṛṣṭiphalabhāvādhyāyebhyaḥ
Ablativedṛṣṭiphalabhāvādhyāyāt dṛṣṭiphalabhāvādhyāyābhyām dṛṣṭiphalabhāvādhyāyebhyaḥ
Genitivedṛṣṭiphalabhāvādhyāyasya dṛṣṭiphalabhāvādhyāyayoḥ dṛṣṭiphalabhāvādhyāyānām
Locativedṛṣṭiphalabhāvādhyāye dṛṣṭiphalabhāvādhyāyayoḥ dṛṣṭiphalabhāvādhyāyeṣu

Compound dṛṣṭiphalabhāvādhyāya -

Adverb -dṛṣṭiphalabhāvādhyāyam -dṛṣṭiphalabhāvādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria