Declension table of ?dṛṣṭiphala

Deva

NeuterSingularDualPlural
Nominativedṛṣṭiphalam dṛṣṭiphale dṛṣṭiphalāni
Vocativedṛṣṭiphala dṛṣṭiphale dṛṣṭiphalāni
Accusativedṛṣṭiphalam dṛṣṭiphale dṛṣṭiphalāni
Instrumentaldṛṣṭiphalena dṛṣṭiphalābhyām dṛṣṭiphalaiḥ
Dativedṛṣṭiphalāya dṛṣṭiphalābhyām dṛṣṭiphalebhyaḥ
Ablativedṛṣṭiphalāt dṛṣṭiphalābhyām dṛṣṭiphalebhyaḥ
Genitivedṛṣṭiphalasya dṛṣṭiphalayoḥ dṛṣṭiphalānām
Locativedṛṣṭiphale dṛṣṭiphalayoḥ dṛṣṭiphaleṣu

Compound dṛṣṭiphala -

Adverb -dṛṣṭiphalam -dṛṣṭiphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria