Declension table of ?dṛṣṭipatha

Deva

MasculineSingularDualPlural
Nominativedṛṣṭipathaḥ dṛṣṭipathau dṛṣṭipathāḥ
Vocativedṛṣṭipatha dṛṣṭipathau dṛṣṭipathāḥ
Accusativedṛṣṭipatham dṛṣṭipathau dṛṣṭipathān
Instrumentaldṛṣṭipathena dṛṣṭipathābhyām dṛṣṭipathaiḥ dṛṣṭipathebhiḥ
Dativedṛṣṭipathāya dṛṣṭipathābhyām dṛṣṭipathebhyaḥ
Ablativedṛṣṭipathāt dṛṣṭipathābhyām dṛṣṭipathebhyaḥ
Genitivedṛṣṭipathasya dṛṣṭipathayoḥ dṛṣṭipathānām
Locativedṛṣṭipathe dṛṣṭipathayoḥ dṛṣṭipatheṣu

Compound dṛṣṭipatha -

Adverb -dṛṣṭipatham -dṛṣṭipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria