Declension table of ?dṛṣṭipa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭipaḥ dṛṣṭipau dṛṣṭipāḥ
Vocativedṛṣṭipa dṛṣṭipau dṛṣṭipāḥ
Accusativedṛṣṭipam dṛṣṭipau dṛṣṭipān
Instrumentaldṛṣṭipena dṛṣṭipābhyām dṛṣṭipaiḥ dṛṣṭipebhiḥ
Dativedṛṣṭipāya dṛṣṭipābhyām dṛṣṭipebhyaḥ
Ablativedṛṣṭipāt dṛṣṭipābhyām dṛṣṭipebhyaḥ
Genitivedṛṣṭipasya dṛṣṭipayoḥ dṛṣṭipānām
Locativedṛṣṭipe dṛṣṭipayoḥ dṛṣṭipeṣu

Compound dṛṣṭipa -

Adverb -dṛṣṭipam -dṛṣṭipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria