Declension table of ?dṛṣṭin

Deva

MasculineSingularDualPlural
Nominativedṛṣṭī dṛṣṭinau dṛṣṭinaḥ
Vocativedṛṣṭin dṛṣṭinau dṛṣṭinaḥ
Accusativedṛṣṭinam dṛṣṭinau dṛṣṭinaḥ
Instrumentaldṛṣṭinā dṛṣṭibhyām dṛṣṭibhiḥ
Dativedṛṣṭine dṛṣṭibhyām dṛṣṭibhyaḥ
Ablativedṛṣṭinaḥ dṛṣṭibhyām dṛṣṭibhyaḥ
Genitivedṛṣṭinaḥ dṛṣṭinoḥ dṛṣṭinām
Locativedṛṣṭini dṛṣṭinoḥ dṛṣṭiṣu

Compound dṛṣṭi -

Adverb -dṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria