Declension table of ?dṛṣṭimat

Deva

NeuterSingularDualPlural
Nominativedṛṣṭimat dṛṣṭimantī dṛṣṭimatī dṛṣṭimanti
Vocativedṛṣṭimat dṛṣṭimantī dṛṣṭimatī dṛṣṭimanti
Accusativedṛṣṭimat dṛṣṭimantī dṛṣṭimatī dṛṣṭimanti
Instrumentaldṛṣṭimatā dṛṣṭimadbhyām dṛṣṭimadbhiḥ
Dativedṛṣṭimate dṛṣṭimadbhyām dṛṣṭimadbhyaḥ
Ablativedṛṣṭimataḥ dṛṣṭimadbhyām dṛṣṭimadbhyaḥ
Genitivedṛṣṭimataḥ dṛṣṭimatoḥ dṛṣṭimatām
Locativedṛṣṭimati dṛṣṭimatoḥ dṛṣṭimatsu

Adverb -dṛṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria