Declension table of ?dṛṣṭimat

Deva

MasculineSingularDualPlural
Nominativedṛṣṭimān dṛṣṭimantau dṛṣṭimantaḥ
Vocativedṛṣṭiman dṛṣṭimantau dṛṣṭimantaḥ
Accusativedṛṣṭimantam dṛṣṭimantau dṛṣṭimataḥ
Instrumentaldṛṣṭimatā dṛṣṭimadbhyām dṛṣṭimadbhiḥ
Dativedṛṣṭimate dṛṣṭimadbhyām dṛṣṭimadbhyaḥ
Ablativedṛṣṭimataḥ dṛṣṭimadbhyām dṛṣṭimadbhyaḥ
Genitivedṛṣṭimataḥ dṛṣṭimatoḥ dṛṣṭimatām
Locativedṛṣṭimati dṛṣṭimatoḥ dṛṣṭimatsu

Compound dṛṣṭimat -

Adverb -dṛṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria