Declension table of ?dṛṣṭimārga

Deva

MasculineSingularDualPlural
Nominativedṛṣṭimārgaḥ dṛṣṭimārgau dṛṣṭimārgāḥ
Vocativedṛṣṭimārga dṛṣṭimārgau dṛṣṭimārgāḥ
Accusativedṛṣṭimārgam dṛṣṭimārgau dṛṣṭimārgān
Instrumentaldṛṣṭimārgeṇa dṛṣṭimārgābhyām dṛṣṭimārgaiḥ dṛṣṭimārgebhiḥ
Dativedṛṣṭimārgāya dṛṣṭimārgābhyām dṛṣṭimārgebhyaḥ
Ablativedṛṣṭimārgāt dṛṣṭimārgābhyām dṛṣṭimārgebhyaḥ
Genitivedṛṣṭimārgasya dṛṣṭimārgayoḥ dṛṣṭimārgāṇām
Locativedṛṣṭimārge dṛṣṭimārgayoḥ dṛṣṭimārgeṣu

Compound dṛṣṭimārga -

Adverb -dṛṣṭimārgam -dṛṣṭimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria