Declension table of ?dṛṣṭika

Deva

NeuterSingularDualPlural
Nominativedṛṣṭikam dṛṣṭike dṛṣṭikāni
Vocativedṛṣṭika dṛṣṭike dṛṣṭikāni
Accusativedṛṣṭikam dṛṣṭike dṛṣṭikāni
Instrumentaldṛṣṭikena dṛṣṭikābhyām dṛṣṭikaiḥ
Dativedṛṣṭikāya dṛṣṭikābhyām dṛṣṭikebhyaḥ
Ablativedṛṣṭikāt dṛṣṭikābhyām dṛṣṭikebhyaḥ
Genitivedṛṣṭikasya dṛṣṭikayoḥ dṛṣṭikānām
Locativedṛṣṭike dṛṣṭikayoḥ dṛṣṭikeṣu

Compound dṛṣṭika -

Adverb -dṛṣṭikam -dṛṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria