Declension table of ?dṛṣṭikṣepa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭikṣepaḥ dṛṣṭikṣepau dṛṣṭikṣepāḥ
Vocativedṛṣṭikṣepa dṛṣṭikṣepau dṛṣṭikṣepāḥ
Accusativedṛṣṭikṣepam dṛṣṭikṣepau dṛṣṭikṣepān
Instrumentaldṛṣṭikṣepeṇa dṛṣṭikṣepābhyām dṛṣṭikṣepaiḥ dṛṣṭikṣepebhiḥ
Dativedṛṣṭikṣepāya dṛṣṭikṣepābhyām dṛṣṭikṣepebhyaḥ
Ablativedṛṣṭikṣepāt dṛṣṭikṣepābhyām dṛṣṭikṣepebhyaḥ
Genitivedṛṣṭikṣepasya dṛṣṭikṣepayoḥ dṛṣṭikṣepāṇām
Locativedṛṣṭikṣepe dṛṣṭikṣepayoḥ dṛṣṭikṣepeṣu

Compound dṛṣṭikṣepa -

Adverb -dṛṣṭikṣepam -dṛṣṭikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria