Declension table of dṛṣṭikṣama

Deva

NeuterSingularDualPlural
Nominativedṛṣṭikṣamam dṛṣṭikṣame dṛṣṭikṣamāṇi
Vocativedṛṣṭikṣama dṛṣṭikṣame dṛṣṭikṣamāṇi
Accusativedṛṣṭikṣamam dṛṣṭikṣame dṛṣṭikṣamāṇi
Instrumentaldṛṣṭikṣameṇa dṛṣṭikṣamābhyām dṛṣṭikṣamaiḥ
Dativedṛṣṭikṣamāya dṛṣṭikṣamābhyām dṛṣṭikṣamebhyaḥ
Ablativedṛṣṭikṣamāt dṛṣṭikṣamābhyām dṛṣṭikṣamebhyaḥ
Genitivedṛṣṭikṣamasya dṛṣṭikṣamayoḥ dṛṣṭikṣamāṇām
Locativedṛṣṭikṣame dṛṣṭikṣamayoḥ dṛṣṭikṣameṣu

Compound dṛṣṭikṣama -

Adverb -dṛṣṭikṣamam -dṛṣṭikṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria