Declension table of ?dṛṣṭikṛta

Deva

MasculineSingularDualPlural
Nominativedṛṣṭikṛtaḥ dṛṣṭikṛtau dṛṣṭikṛtāḥ
Vocativedṛṣṭikṛta dṛṣṭikṛtau dṛṣṭikṛtāḥ
Accusativedṛṣṭikṛtam dṛṣṭikṛtau dṛṣṭikṛtān
Instrumentaldṛṣṭikṛtena dṛṣṭikṛtābhyām dṛṣṭikṛtaiḥ dṛṣṭikṛtebhiḥ
Dativedṛṣṭikṛtāya dṛṣṭikṛtābhyām dṛṣṭikṛtebhyaḥ
Ablativedṛṣṭikṛtāt dṛṣṭikṛtābhyām dṛṣṭikṛtebhyaḥ
Genitivedṛṣṭikṛtasya dṛṣṭikṛtayoḥ dṛṣṭikṛtānām
Locativedṛṣṭikṛte dṛṣṭikṛtayoḥ dṛṣṭikṛteṣu

Compound dṛṣṭikṛta -

Adverb -dṛṣṭikṛtam -dṛṣṭikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria