Declension table of ?dṛṣṭiguru

Deva

MasculineSingularDualPlural
Nominativedṛṣṭiguruḥ dṛṣṭigurū dṛṣṭiguravaḥ
Vocativedṛṣṭiguro dṛṣṭigurū dṛṣṭiguravaḥ
Accusativedṛṣṭigurum dṛṣṭigurū dṛṣṭigurūn
Instrumentaldṛṣṭiguruṇā dṛṣṭigurubhyām dṛṣṭigurubhiḥ
Dativedṛṣṭigurave dṛṣṭigurubhyām dṛṣṭigurubhyaḥ
Ablativedṛṣṭiguroḥ dṛṣṭigurubhyām dṛṣṭigurubhyaḥ
Genitivedṛṣṭiguroḥ dṛṣṭigurvoḥ dṛṣṭigurūṇām
Locativedṛṣṭigurau dṛṣṭigurvoḥ dṛṣṭiguruṣu

Compound dṛṣṭiguru -

Adverb -dṛṣṭiguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria