Declension table of ?dṛṣṭiguṇa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭiguṇaḥ dṛṣṭiguṇau dṛṣṭiguṇāḥ
Vocativedṛṣṭiguṇa dṛṣṭiguṇau dṛṣṭiguṇāḥ
Accusativedṛṣṭiguṇam dṛṣṭiguṇau dṛṣṭiguṇān
Instrumentaldṛṣṭiguṇena dṛṣṭiguṇābhyām dṛṣṭiguṇaiḥ dṛṣṭiguṇebhiḥ
Dativedṛṣṭiguṇāya dṛṣṭiguṇābhyām dṛṣṭiguṇebhyaḥ
Ablativedṛṣṭiguṇāt dṛṣṭiguṇābhyām dṛṣṭiguṇebhyaḥ
Genitivedṛṣṭiguṇasya dṛṣṭiguṇayoḥ dṛṣṭiguṇānām
Locativedṛṣṭiguṇe dṛṣṭiguṇayoḥ dṛṣṭiguṇeṣu

Compound dṛṣṭiguṇa -

Adverb -dṛṣṭiguṇam -dṛṣṭiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria