Declension table of ?dṛṣṭigocara

Deva

NeuterSingularDualPlural
Nominativedṛṣṭigocaram dṛṣṭigocare dṛṣṭigocarāṇi
Vocativedṛṣṭigocara dṛṣṭigocare dṛṣṭigocarāṇi
Accusativedṛṣṭigocaram dṛṣṭigocare dṛṣṭigocarāṇi
Instrumentaldṛṣṭigocareṇa dṛṣṭigocarābhyām dṛṣṭigocaraiḥ
Dativedṛṣṭigocarāya dṛṣṭigocarābhyām dṛṣṭigocarebhyaḥ
Ablativedṛṣṭigocarāt dṛṣṭigocarābhyām dṛṣṭigocarebhyaḥ
Genitivedṛṣṭigocarasya dṛṣṭigocarayoḥ dṛṣṭigocarāṇām
Locativedṛṣṭigocare dṛṣṭigocarayoḥ dṛṣṭigocareṣu

Compound dṛṣṭigocara -

Adverb -dṛṣṭigocaram -dṛṣṭigocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria