Declension table of ?dṛṣṭigocara

Deva

MasculineSingularDualPlural
Nominativedṛṣṭigocaraḥ dṛṣṭigocarau dṛṣṭigocarāḥ
Vocativedṛṣṭigocara dṛṣṭigocarau dṛṣṭigocarāḥ
Accusativedṛṣṭigocaram dṛṣṭigocarau dṛṣṭigocarān
Instrumentaldṛṣṭigocareṇa dṛṣṭigocarābhyām dṛṣṭigocaraiḥ dṛṣṭigocarebhiḥ
Dativedṛṣṭigocarāya dṛṣṭigocarābhyām dṛṣṭigocarebhyaḥ
Ablativedṛṣṭigocarāt dṛṣṭigocarābhyām dṛṣṭigocarebhyaḥ
Genitivedṛṣṭigocarasya dṛṣṭigocarayoḥ dṛṣṭigocarāṇām
Locativedṛṣṭigocare dṛṣṭigocarayoḥ dṛṣṭigocareṣu

Compound dṛṣṭigocara -

Adverb -dṛṣṭigocaram -dṛṣṭigocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria