Declension table of dṛṣṭidoṣa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭidoṣaḥ dṛṣṭidoṣau dṛṣṭidoṣāḥ
Vocativedṛṣṭidoṣa dṛṣṭidoṣau dṛṣṭidoṣāḥ
Accusativedṛṣṭidoṣam dṛṣṭidoṣau dṛṣṭidoṣān
Instrumentaldṛṣṭidoṣeṇa dṛṣṭidoṣābhyām dṛṣṭidoṣaiḥ dṛṣṭidoṣebhiḥ
Dativedṛṣṭidoṣāya dṛṣṭidoṣābhyām dṛṣṭidoṣebhyaḥ
Ablativedṛṣṭidoṣāt dṛṣṭidoṣābhyām dṛṣṭidoṣebhyaḥ
Genitivedṛṣṭidoṣasya dṛṣṭidoṣayoḥ dṛṣṭidoṣāṇām
Locativedṛṣṭidoṣe dṛṣṭidoṣayoḥ dṛṣṭidoṣeṣu

Compound dṛṣṭidoṣa -

Adverb -dṛṣṭidoṣam -dṛṣṭidoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria