Declension table of ?dṛṣṭidāna

Deva

NeuterSingularDualPlural
Nominativedṛṣṭidānam dṛṣṭidāne dṛṣṭidānāni
Vocativedṛṣṭidāna dṛṣṭidāne dṛṣṭidānāni
Accusativedṛṣṭidānam dṛṣṭidāne dṛṣṭidānāni
Instrumentaldṛṣṭidānena dṛṣṭidānābhyām dṛṣṭidānaiḥ
Dativedṛṣṭidānāya dṛṣṭidānābhyām dṛṣṭidānebhyaḥ
Ablativedṛṣṭidānāt dṛṣṭidānābhyām dṛṣṭidānebhyaḥ
Genitivedṛṣṭidānasya dṛṣṭidānayoḥ dṛṣṭidānānām
Locativedṛṣṭidāne dṛṣṭidānayoḥ dṛṣṭidāneṣu

Compound dṛṣṭidāna -

Adverb -dṛṣṭidānam -dṛṣṭidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria