Declension table of ?dṛṣṭibandhu

Deva

MasculineSingularDualPlural
Nominativedṛṣṭibandhuḥ dṛṣṭibandhū dṛṣṭibandhavaḥ
Vocativedṛṣṭibandho dṛṣṭibandhū dṛṣṭibandhavaḥ
Accusativedṛṣṭibandhum dṛṣṭibandhū dṛṣṭibandhūn
Instrumentaldṛṣṭibandhunā dṛṣṭibandhubhyām dṛṣṭibandhubhiḥ
Dativedṛṣṭibandhave dṛṣṭibandhubhyām dṛṣṭibandhubhyaḥ
Ablativedṛṣṭibandhoḥ dṛṣṭibandhubhyām dṛṣṭibandhubhyaḥ
Genitivedṛṣṭibandhoḥ dṛṣṭibandhvoḥ dṛṣṭibandhūnām
Locativedṛṣṭibandhau dṛṣṭibandhvoḥ dṛṣṭibandhuṣu

Compound dṛṣṭibandhu -

Adverb -dṛṣṭibandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria