Declension table of ?dṛṣṭibandha

Deva

MasculineSingularDualPlural
Nominativedṛṣṭibandhaḥ dṛṣṭibandhau dṛṣṭibandhāḥ
Vocativedṛṣṭibandha dṛṣṭibandhau dṛṣṭibandhāḥ
Accusativedṛṣṭibandham dṛṣṭibandhau dṛṣṭibandhān
Instrumentaldṛṣṭibandhena dṛṣṭibandhābhyām dṛṣṭibandhaiḥ dṛṣṭibandhebhiḥ
Dativedṛṣṭibandhāya dṛṣṭibandhābhyām dṛṣṭibandhebhyaḥ
Ablativedṛṣṭibandhāt dṛṣṭibandhābhyām dṛṣṭibandhebhyaḥ
Genitivedṛṣṭibandhasya dṛṣṭibandhayoḥ dṛṣṭibandhānām
Locativedṛṣṭibandhe dṛṣṭibandhayoḥ dṛṣṭibandheṣu

Compound dṛṣṭibandha -

Adverb -dṛṣṭibandham -dṛṣṭibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria