Declension table of ?dṛṣṭibāṇa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭibāṇaḥ dṛṣṭibāṇau dṛṣṭibāṇāḥ
Vocativedṛṣṭibāṇa dṛṣṭibāṇau dṛṣṭibāṇāḥ
Accusativedṛṣṭibāṇam dṛṣṭibāṇau dṛṣṭibāṇān
Instrumentaldṛṣṭibāṇena dṛṣṭibāṇābhyām dṛṣṭibāṇaiḥ dṛṣṭibāṇebhiḥ
Dativedṛṣṭibāṇāya dṛṣṭibāṇābhyām dṛṣṭibāṇebhyaḥ
Ablativedṛṣṭibāṇāt dṛṣṭibāṇābhyām dṛṣṭibāṇebhyaḥ
Genitivedṛṣṭibāṇasya dṛṣṭibāṇayoḥ dṛṣṭibāṇānām
Locativedṛṣṭibāṇe dṛṣṭibāṇayoḥ dṛṣṭibāṇeṣu

Compound dṛṣṭibāṇa -

Adverb -dṛṣṭibāṇam -dṛṣṭibāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria