Declension table of ?dṛṣṭaśrutā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭaśrutā dṛṣṭaśrute dṛṣṭaśrutāḥ
Vocativedṛṣṭaśrute dṛṣṭaśrute dṛṣṭaśrutāḥ
Accusativedṛṣṭaśrutām dṛṣṭaśrute dṛṣṭaśrutāḥ
Instrumentaldṛṣṭaśrutayā dṛṣṭaśrutābhyām dṛṣṭaśrutābhiḥ
Dativedṛṣṭaśrutāyai dṛṣṭaśrutābhyām dṛṣṭaśrutābhyaḥ
Ablativedṛṣṭaśrutāyāḥ dṛṣṭaśrutābhyām dṛṣṭaśrutābhyaḥ
Genitivedṛṣṭaśrutāyāḥ dṛṣṭaśrutayoḥ dṛṣṭaśrutānām
Locativedṛṣṭaśrutāyām dṛṣṭaśrutayoḥ dṛṣṭaśrutāsu

Adverb -dṛṣṭaśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria