Declension table of ?dṛṣṭaśruta

Deva

MasculineSingularDualPlural
Nominativedṛṣṭaśrutaḥ dṛṣṭaśrutau dṛṣṭaśrutāḥ
Vocativedṛṣṭaśruta dṛṣṭaśrutau dṛṣṭaśrutāḥ
Accusativedṛṣṭaśrutam dṛṣṭaśrutau dṛṣṭaśrutān
Instrumentaldṛṣṭaśrutena dṛṣṭaśrutābhyām dṛṣṭaśrutaiḥ dṛṣṭaśrutebhiḥ
Dativedṛṣṭaśrutāya dṛṣṭaśrutābhyām dṛṣṭaśrutebhyaḥ
Ablativedṛṣṭaśrutāt dṛṣṭaśrutābhyām dṛṣṭaśrutebhyaḥ
Genitivedṛṣṭaśrutasya dṛṣṭaśrutayoḥ dṛṣṭaśrutānām
Locativedṛṣṭaśrute dṛṣṭaśrutayoḥ dṛṣṭaśruteṣu

Compound dṛṣṭaśruta -

Adverb -dṛṣṭaśrutam -dṛṣṭaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria