Declension table of ?dṛṣṭaśarman

Deva

MasculineSingularDualPlural
Nominativedṛṣṭaśarmā dṛṣṭaśarmāṇau dṛṣṭaśarmāṇaḥ
Vocativedṛṣṭaśarman dṛṣṭaśarmāṇau dṛṣṭaśarmāṇaḥ
Accusativedṛṣṭaśarmāṇam dṛṣṭaśarmāṇau dṛṣṭaśarmaṇaḥ
Instrumentaldṛṣṭaśarmaṇā dṛṣṭaśarmabhyām dṛṣṭaśarmabhiḥ
Dativedṛṣṭaśarmaṇe dṛṣṭaśarmabhyām dṛṣṭaśarmabhyaḥ
Ablativedṛṣṭaśarmaṇaḥ dṛṣṭaśarmabhyām dṛṣṭaśarmabhyaḥ
Genitivedṛṣṭaśarmaṇaḥ dṛṣṭaśarmaṇoḥ dṛṣṭaśarmaṇām
Locativedṛṣṭaśarmaṇi dṛṣṭaśarmaṇoḥ dṛṣṭaśarmasu

Compound dṛṣṭaśarma -

Adverb -dṛṣṭaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria