Declension table of ?dṛṣṭavyatikara

Deva

NeuterSingularDualPlural
Nominativedṛṣṭavyatikaram dṛṣṭavyatikare dṛṣṭavyatikarāṇi
Vocativedṛṣṭavyatikara dṛṣṭavyatikare dṛṣṭavyatikarāṇi
Accusativedṛṣṭavyatikaram dṛṣṭavyatikare dṛṣṭavyatikarāṇi
Instrumentaldṛṣṭavyatikareṇa dṛṣṭavyatikarābhyām dṛṣṭavyatikaraiḥ
Dativedṛṣṭavyatikarāya dṛṣṭavyatikarābhyām dṛṣṭavyatikarebhyaḥ
Ablativedṛṣṭavyatikarāt dṛṣṭavyatikarābhyām dṛṣṭavyatikarebhyaḥ
Genitivedṛṣṭavyatikarasya dṛṣṭavyatikarayoḥ dṛṣṭavyatikarāṇām
Locativedṛṣṭavyatikare dṛṣṭavyatikarayoḥ dṛṣṭavyatikareṣu

Compound dṛṣṭavyatikara -

Adverb -dṛṣṭavyatikaram -dṛṣṭavyatikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria