Declension table of ?dṛṣṭavyatikara

Deva

MasculineSingularDualPlural
Nominativedṛṣṭavyatikaraḥ dṛṣṭavyatikarau dṛṣṭavyatikarāḥ
Vocativedṛṣṭavyatikara dṛṣṭavyatikarau dṛṣṭavyatikarāḥ
Accusativedṛṣṭavyatikaram dṛṣṭavyatikarau dṛṣṭavyatikarān
Instrumentaldṛṣṭavyatikareṇa dṛṣṭavyatikarābhyām dṛṣṭavyatikaraiḥ dṛṣṭavyatikarebhiḥ
Dativedṛṣṭavyatikarāya dṛṣṭavyatikarābhyām dṛṣṭavyatikarebhyaḥ
Ablativedṛṣṭavyatikarāt dṛṣṭavyatikarābhyām dṛṣṭavyatikarebhyaḥ
Genitivedṛṣṭavyatikarasya dṛṣṭavyatikarayoḥ dṛṣṭavyatikarāṇām
Locativedṛṣṭavyatikare dṛṣṭavyatikarayoḥ dṛṣṭavyatikareṣu

Compound dṛṣṭavyatikara -

Adverb -dṛṣṭavyatikaram -dṛṣṭavyatikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria