Declension table of ?dṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativedṛṣṭavat dṛṣṭavantī dṛṣṭavatī dṛṣṭavanti
Vocativedṛṣṭavat dṛṣṭavantī dṛṣṭavatī dṛṣṭavanti
Accusativedṛṣṭavat dṛṣṭavantī dṛṣṭavatī dṛṣṭavanti
Instrumentaldṛṣṭavatā dṛṣṭavadbhyām dṛṣṭavadbhiḥ
Dativedṛṣṭavate dṛṣṭavadbhyām dṛṣṭavadbhyaḥ
Ablativedṛṣṭavataḥ dṛṣṭavadbhyām dṛṣṭavadbhyaḥ
Genitivedṛṣṭavataḥ dṛṣṭavatoḥ dṛṣṭavatām
Locativedṛṣṭavati dṛṣṭavatoḥ dṛṣṭavatsu

Adverb -dṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria