Declension table of ?dṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativedṛṣṭavān dṛṣṭavantau dṛṣṭavantaḥ
Vocativedṛṣṭavan dṛṣṭavantau dṛṣṭavantaḥ
Accusativedṛṣṭavantam dṛṣṭavantau dṛṣṭavataḥ
Instrumentaldṛṣṭavatā dṛṣṭavadbhyām dṛṣṭavadbhiḥ
Dativedṛṣṭavate dṛṣṭavadbhyām dṛṣṭavadbhyaḥ
Ablativedṛṣṭavataḥ dṛṣṭavadbhyām dṛṣṭavadbhyaḥ
Genitivedṛṣṭavataḥ dṛṣṭavatoḥ dṛṣṭavatām
Locativedṛṣṭavati dṛṣṭavatoḥ dṛṣṭavatsu

Compound dṛṣṭavat -

Adverb -dṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria