Declension table of ?dṛṣṭatva

Deva

NeuterSingularDualPlural
Nominativedṛṣṭatvam dṛṣṭatve dṛṣṭatvāni
Vocativedṛṣṭatva dṛṣṭatve dṛṣṭatvāni
Accusativedṛṣṭatvam dṛṣṭatve dṛṣṭatvāni
Instrumentaldṛṣṭatvena dṛṣṭatvābhyām dṛṣṭatvaiḥ
Dativedṛṣṭatvāya dṛṣṭatvābhyām dṛṣṭatvebhyaḥ
Ablativedṛṣṭatvāt dṛṣṭatvābhyām dṛṣṭatvebhyaḥ
Genitivedṛṣṭatvasya dṛṣṭatvayoḥ dṛṣṭatvānām
Locativedṛṣṭatve dṛṣṭatvayoḥ dṛṣṭatveṣu

Compound dṛṣṭatva -

Adverb -dṛṣṭatvam -dṛṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria