Declension table of ?dṛṣṭasāra

Deva

NeuterSingularDualPlural
Nominativedṛṣṭasāram dṛṣṭasāre dṛṣṭasārāṇi
Vocativedṛṣṭasāra dṛṣṭasāre dṛṣṭasārāṇi
Accusativedṛṣṭasāram dṛṣṭasāre dṛṣṭasārāṇi
Instrumentaldṛṣṭasāreṇa dṛṣṭasārābhyām dṛṣṭasāraiḥ
Dativedṛṣṭasārāya dṛṣṭasārābhyām dṛṣṭasārebhyaḥ
Ablativedṛṣṭasārāt dṛṣṭasārābhyām dṛṣṭasārebhyaḥ
Genitivedṛṣṭasārasya dṛṣṭasārayoḥ dṛṣṭasārāṇām
Locativedṛṣṭasāre dṛṣṭasārayoḥ dṛṣṭasāreṣu

Compound dṛṣṭasāra -

Adverb -dṛṣṭasāram -dṛṣṭasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria