Declension table of ?dṛṣṭarūpā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭarūpā dṛṣṭarūpe dṛṣṭarūpāḥ
Vocativedṛṣṭarūpe dṛṣṭarūpe dṛṣṭarūpāḥ
Accusativedṛṣṭarūpām dṛṣṭarūpe dṛṣṭarūpāḥ
Instrumentaldṛṣṭarūpayā dṛṣṭarūpābhyām dṛṣṭarūpābhiḥ
Dativedṛṣṭarūpāyai dṛṣṭarūpābhyām dṛṣṭarūpābhyaḥ
Ablativedṛṣṭarūpāyāḥ dṛṣṭarūpābhyām dṛṣṭarūpābhyaḥ
Genitivedṛṣṭarūpāyāḥ dṛṣṭarūpayoḥ dṛṣṭarūpāṇām
Locativedṛṣṭarūpāyām dṛṣṭarūpayoḥ dṛṣṭarūpāsu

Adverb -dṛṣṭarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria