Declension table of ?dṛṣṭaratha

Deva

MasculineSingularDualPlural
Nominativedṛṣṭarathaḥ dṛṣṭarathau dṛṣṭarathāḥ
Vocativedṛṣṭaratha dṛṣṭarathau dṛṣṭarathāḥ
Accusativedṛṣṭaratham dṛṣṭarathau dṛṣṭarathān
Instrumentaldṛṣṭarathena dṛṣṭarathābhyām dṛṣṭarathaiḥ dṛṣṭarathebhiḥ
Dativedṛṣṭarathāya dṛṣṭarathābhyām dṛṣṭarathebhyaḥ
Ablativedṛṣṭarathāt dṛṣṭarathābhyām dṛṣṭarathebhyaḥ
Genitivedṛṣṭarathasya dṛṣṭarathayoḥ dṛṣṭarathānām
Locativedṛṣṭarathe dṛṣṭarathayoḥ dṛṣṭaratheṣu

Compound dṛṣṭaratha -

Adverb -dṛṣṭaratham -dṛṣṭarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria