Declension table of ?dṛṣṭapūrvin

Deva

NeuterSingularDualPlural
Nominativedṛṣṭapūrvi dṛṣṭapūrviṇī dṛṣṭapūrvīṇi
Vocativedṛṣṭapūrvin dṛṣṭapūrvi dṛṣṭapūrviṇī dṛṣṭapūrvīṇi
Accusativedṛṣṭapūrvi dṛṣṭapūrviṇī dṛṣṭapūrvīṇi
Instrumentaldṛṣṭapūrviṇā dṛṣṭapūrvibhyām dṛṣṭapūrvibhiḥ
Dativedṛṣṭapūrviṇe dṛṣṭapūrvibhyām dṛṣṭapūrvibhyaḥ
Ablativedṛṣṭapūrviṇaḥ dṛṣṭapūrvibhyām dṛṣṭapūrvibhyaḥ
Genitivedṛṣṭapūrviṇaḥ dṛṣṭapūrviṇoḥ dṛṣṭapūrviṇām
Locativedṛṣṭapūrviṇi dṛṣṭapūrviṇoḥ dṛṣṭapūrviṣu

Compound dṛṣṭapūrvi -

Adverb -dṛṣṭapūrvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria