Declension table of ?dṛṣṭapūrvin

Deva

MasculineSingularDualPlural
Nominativedṛṣṭapūrvī dṛṣṭapūrviṇau dṛṣṭapūrviṇaḥ
Vocativedṛṣṭapūrvin dṛṣṭapūrviṇau dṛṣṭapūrviṇaḥ
Accusativedṛṣṭapūrviṇam dṛṣṭapūrviṇau dṛṣṭapūrviṇaḥ
Instrumentaldṛṣṭapūrviṇā dṛṣṭapūrvibhyām dṛṣṭapūrvibhiḥ
Dativedṛṣṭapūrviṇe dṛṣṭapūrvibhyām dṛṣṭapūrvibhyaḥ
Ablativedṛṣṭapūrviṇaḥ dṛṣṭapūrvibhyām dṛṣṭapūrvibhyaḥ
Genitivedṛṣṭapūrviṇaḥ dṛṣṭapūrviṇoḥ dṛṣṭapūrviṇām
Locativedṛṣṭapūrviṇi dṛṣṭapūrviṇoḥ dṛṣṭapūrviṣu

Compound dṛṣṭapūrvi -

Adverb -dṛṣṭapūrvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria