Declension table of dṛṣṭapūrva

Deva

NeuterSingularDualPlural
Nominativedṛṣṭapūrvam dṛṣṭapūrve dṛṣṭapūrvāṇi
Vocativedṛṣṭapūrva dṛṣṭapūrve dṛṣṭapūrvāṇi
Accusativedṛṣṭapūrvam dṛṣṭapūrve dṛṣṭapūrvāṇi
Instrumentaldṛṣṭapūrveṇa dṛṣṭapūrvābhyām dṛṣṭapūrvaiḥ
Dativedṛṣṭapūrvāya dṛṣṭapūrvābhyām dṛṣṭapūrvebhyaḥ
Ablativedṛṣṭapūrvāt dṛṣṭapūrvābhyām dṛṣṭapūrvebhyaḥ
Genitivedṛṣṭapūrvasya dṛṣṭapūrvayoḥ dṛṣṭapūrvāṇām
Locativedṛṣṭapūrve dṛṣṭapūrvayoḥ dṛṣṭapūrveṣu

Compound dṛṣṭapūrva -

Adverb -dṛṣṭapūrvam -dṛṣṭapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria