Declension table of dṛṣṭapūrva

Deva

MasculineSingularDualPlural
Nominativedṛṣṭapūrvaḥ dṛṣṭapūrvau dṛṣṭapūrvāḥ
Vocativedṛṣṭapūrva dṛṣṭapūrvau dṛṣṭapūrvāḥ
Accusativedṛṣṭapūrvam dṛṣṭapūrvau dṛṣṭapūrvān
Instrumentaldṛṣṭapūrveṇa dṛṣṭapūrvābhyām dṛṣṭapūrvaiḥ dṛṣṭapūrvebhiḥ
Dativedṛṣṭapūrvāya dṛṣṭapūrvābhyām dṛṣṭapūrvebhyaḥ
Ablativedṛṣṭapūrvāt dṛṣṭapūrvābhyām dṛṣṭapūrvebhyaḥ
Genitivedṛṣṭapūrvasya dṛṣṭapūrvayoḥ dṛṣṭapūrvāṇām
Locativedṛṣṭapūrve dṛṣṭapūrvayoḥ dṛṣṭapūrveṣu

Compound dṛṣṭapūrva -

Adverb -dṛṣṭapūrvam -dṛṣṭapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria