Declension table of ?dṛṣṭamātrā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭamātrā dṛṣṭamātre dṛṣṭamātrāḥ
Vocativedṛṣṭamātre dṛṣṭamātre dṛṣṭamātrāḥ
Accusativedṛṣṭamātrām dṛṣṭamātre dṛṣṭamātrāḥ
Instrumentaldṛṣṭamātrayā dṛṣṭamātrābhyām dṛṣṭamātrābhiḥ
Dativedṛṣṭamātrāyai dṛṣṭamātrābhyām dṛṣṭamātrābhyaḥ
Ablativedṛṣṭamātrāyāḥ dṛṣṭamātrābhyām dṛṣṭamātrābhyaḥ
Genitivedṛṣṭamātrāyāḥ dṛṣṭamātrayoḥ dṛṣṭamātrāṇām
Locativedṛṣṭamātrāyām dṛṣṭamātrayoḥ dṛṣṭamātrāsu

Adverb -dṛṣṭamātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria